मकर संक्रांति के बारे में जानिये|

मकरसंक्रांति के बारे में जानिये | पुण्या: षोडश नाड्यस्तु परा: पूर्वास्तु संक्रमात्। त्रिंशत्कर्काटके पूर्वाश्चत्वारिंशत्परा मृगे ॥ अस्तादूर्ध्वं तु मकरे रात्रौ संक्रमणं रवेः। तदोत्तरदिनं पुण्यं मध्याह्नात्प्राक् प्रकीर्तितम् ॥ * संक्रांति * पूर्वं परित्यज्य यदा ग्रहाणां राशिं परं प्रत्ययनं स कालः। संक्रांतिवाच्योऽयमतिप्रशस्त: स्नाने च दाने च रवेर्विशेषात् ॥ मकरसंक्रांत पौष मास में जब सूर्य धनु राशि को…