Shree Ganesh pooja | श्री गणेशमानसपूजा

श्री गणेशमानसपूजा

गृत्समद उवाच

Shree Ganesh pooja | श्री गणेशजी की पूजा होने पर यह मानस पूजा का वचन करना चाहिया | श्री गणेशजी की पूजा होने पर गणेश जी को प्रसन्न करने केलिया यह मानस पूजा करने से या वचन करनेसे भगवान गणेशजी प्रसन्न होते है आपसभी यह मानसपूजा का वचन कीजिय

Shree Ganesh pooja | श्री गणेशजी की पूजा होने पर यह मानस पूजा का वचन करना चाहिया | श्री गणेशजी  की पूजा होने पर गणेश जी को प्रसन्न करने केलिया यह मानस पूजा करने से या वचन करनेसे भगवान गणेशजी प्रसन्न होते है आपसभी यह मानसपूजा का वचन कीजिय
Shree Ganesh pooja

श्री गणेशमानसपूजा

विग्नेश वीर्याणि विचित्रकाणि बन्दीजनैर्मागधकैः स्मृतानि । श्रुत्वा समुत्तिष्ठ गजानन त्वं ब्राम्हे जगन्मङ्गलकं कुरुष्व || १ ||

एवं मया प्रार्थितविघ्नराजश्चित्तेन चोत्थाय बहिर्गणेशः । तं निर्गतं वीक्ष्य नमन्ति देवाः शम्भ्वादयो योगिमुखास्तथाहम् ॥ 2 ||

शौचादिकं ते परिकल्पयामि हेरम्ब वै दन्तविशुद्धिमेवम् । वस्त्रेण सम्प्रोक्ष्य मुखारविन्दं देवं सभायां विनिवेशयामि ॥३॥

द्विजादिसर्वैरभिवन्दितं च शुकादिभिर्मोदसुमोदकाद्यैः । सम्भाष्य चालोक्य समुत्थितं तं सुमण्डपं कल्प्य निवेशयामि ॥ ४ ॥

रत्नैः सुदीप्तैः प्रतिबिम्बितं तं पश्यामि चित्तेन विनायकं च । तत्रासनं रत्नसुवर्णयुक्तं सङ्कल्प्य देवं विनिवेशयामि || 5 ||

सिद्ध्या च बुद्ध्या सह विघ्नराज पाद्यं कुरु प्रेमभरेण सर्वैः । सुवासितं नीरमथो गृहाण चित्तेन दत्तं च सुखोष्णभावम् ॥६॥

ततः सुवस्त्रेण गणेशमादौ सम्प्रोक्ष्य दूर्वादिभिरर्चयामि । चित्तेन भावप्रिय दीनबन्धो मन्त्रे विलीनं कुरु ते पदाब्जे || 7 ||

कर्पूरतैलादिसुवासितं तु सुकल्पितं तोयमथो गृहाण | आचम्य तेनैव गजानन त्वं कृपाकटाक्षेण विलोकयाशु || 8 ||

प्रवालमुक्ताफलहाटकाद्यैः सुसंस्कृतं ह्यन्तरभावकेन । अनर्घ्यमर्घ्यं सफलं कुरुष्व मया प्रदत्तं गणराज ढुण्ढे || 9 ||

सौगन्ध्ययुक्तं मधुपर्कमाद्यं सङ्कल्पितं भावयुतं गृहाण | पुनस्तथाचम्य विनायकं त्वं भक्तांश्च भक्तेश सुरक्षयाशु || 10 ||

सुवासितं चम्पकजातिकाद्यैस्तैलं मया कल्पितमेव दुण्ढे । ग्रहण तेन प्रविमर्दयामि सर्वाङ्गमेवं तव सेवनाव || 11 ||

ततः सुखोष्णेन जलेन चाहमने कतीर्थाहृतकेन दुण्ढिम् । चित्तेन शुद्धेन च नापयामि स्नानं मया दत्तमथो प्रहाण || 12 ||

ततः पयः स्नानमचिन्त्यभाव गृहाण तोयस्य तथा गणेश । पुनर्दधिमानमनामयं त्वं चित्तेन दत्तं च जलस्य चैव ॥ १३॥

ततो घृतस्नानमपारवन्द्य सुतीर्थजं विघ्नहर प्रसीद । गृहाण चित्तेन सुकल्पितं तु ततो मधुस्नानमथो जलस्य ॥14 ॥

सुशर्करायुक्तमथो गृहाण स्नानं मया कल्पितमेव दुण्ठे । ततो जलस्नानमघापहन्तु विघ्नेश मायां मम वारयाशु ॥ १5॥

सुयक्षपङ्कस्थमथो गृहाण स्नानं परेशाधिपते ततश्च । ‘कौमण्डलीसम्भवजं कुरुष्व विशुद्धमेवं परिकल्पितं तु || 16 ||

ततस्तु सूक्तैर्मनसा गणेश सम्पूज्य दूर्वादिभिरल्पभावैः । अपारकैर्मण्डलभूत ब्रह्मणस्पत्य कैस्तं ह्यभिषेचयामि || 17 ||

ततः सुवस्त्रेण तु प्रोञ्छनं वै गृहाण चित्तेन मया सुकल्पितम् । ततो विशुद्धेन जलेन ढुण्ढे ह्याचान्तमेवं कुरु विघ्नराज || 18 ||

अम विशुद्धे तु गृहाण वस्त्रे ह्यनर्धमौल्ये मनसा मया ते । दत्ते परिच्छाद्य निजात्मदेहं ताभ्यां मयूरेश जनोश्च पालय ॥ 19 ॥

आचम्य विघ्नेश पुनस्तथैव चित्तेन दत्तं मुखमुत्तरीयम् ।गृहाण भक्तप्रतिपालक त्वं नमो यथा तारक संयुतं तु || 20 ||

यज्ञोपवीतं त्रिगुणस्वरूपं सौवर्णमेवं ह्यहिनाथभूतम् | भावेन दत्तं गणनाथ तत्त्वं गृहाण भक्तोद्धृतिकारणाय ॥२१॥

आचान्तमेवं मनसा प्रदत्तं कुरुष्व शुद्धेन जलेन दुण्ढे ।पुनश्च कौमण्डलकेन पाहि विश्वं प्रभो खेलकरं सदा ते || 22 ||

उद्यशाभमथो गृहाण सिन्दूरकं ते मनसा प्रदत्तम् सर्वाङ्गलेपनमादराद्वै कुरुष्व हेरम्ब च तेन पूर्णम् || 23 ||

सहस्रशीर्ष मनसा मया त्वं दत्तं किरीटं तु सुवर्णजं वै । अनेकरनैः खचितं गृहाण ब्रह्मश ते मस्तकशोभनाय || 24 ||

विचित्ररत्नैः कनकेन दुण्ठे युतानि चित्तेन मया परेश । दत्तानि नानापदकुण्डलानि गृहाण शूर्पश्रुतिभूषणाय || 25 ||

शुण्डाविभूषार्थ मनन्त खेलिन्सुवर्णजं कञ्चुकमागृहाण | रत्रैश्च युक्तं मनसा मया यद्दत्तं प्रभो तत्सफलं कुरुष्व || 26 ||

सुवर्णयुतानि दुढे सदैकदन्ताभरणानि कल्प | गृहाण चूडाकृतये परेश दत्तानि ‘दन्तस्य च शोभनार्थम् || 27 ||

त्रैः सुवर्णेन कृतानि तानि गृहाण चत्वारि मया प्रकल्प्य । सम्भूषयत्वं कटकानि नाथ चतुर्भुजेषु ह्यज विन्नहारिन् || 28 ||

विचित्ररत्नैः खचितं सुवर्णसम्भूतकं गुह्य मया प्रदत्तम् । तभाङ्गुलोष्वङ्गुलीकं गणेश चित्तेन संशोभय तत्परेश || 29 ||

विचित्ररत्नैः खचितानि दुढे केयूरकाणि हाथ कल्पितानि ।’ सुवर्णजानि प्रमथाधिनाथ गृहाण दत्तानि तु बाहुषु त्वम् || 30 ||

प्रवालमुक्ताफलरत्नजैस्त्वं सुवर्णसूत्रैश्च गृहाण कण्ठे । चित्तेन दत्ता विविधाश्व माला उरूदरे शोभय विघ्नराज || 31 ||

चन्द्र ललाटे गणनाथ पूर्ण वृद्धिक्षयाभ्यां तु विहीनमाद्यम् । संशोभय त्वं वरसंयुतं ते भक्तिप्रिय त्वं प्रकटीकुरुष्व ॥३२॥

चिन्तामणि चिन्तितदं परेश हृद्देशगं ज्योतिर्मयं कुरुष्व । मणि सदानन्दसुखप्रदं च विघ्नेश दीनार्थद पालयस्व || 33 ||

नाभौ फणीशं च सहस्रशीर्ष संवेष्टनेनैव गणाधिनाथ । भक्तं सुभूषं कुरु भूषणेन वरप्रदानं सफलं परेश ॥ 34 ||

कटीतटे रत्नसुवर्णयुक्तां काचीं सुचित्तेन च धारयामि । विघ्नेश ज्योतिर्गणदीपनी ते प्रसीद भक्तं कुरु मां दयाब्धे ||३५||

हेरम्ब ते रत्नसुवर्णयुक्त नूपुरे मञ्जिरके तथैव । सुकिङ्किणीनादयुते सुबुद्ध्या सुपादयोः शोभय मे प्रदत्ते || 36 ||

इत्यादि नानाविधभूषणानि तवेच्छया मानसकल्पितानि । संभूषयाम्येव त्वदङ्गकेषु विचित्राप्रभवाणि ठुंढे || 37 ||

सुचन्दनं रक्तममोघवीर्यं सुघर्षितं ष्टगन्धमुख्यैः । युक्तं मया कल्पितमेकदन्त गृहाण ते त्वङ्गविलेपनार्थम् || 38 ||

लिप्तेषु वैचित्र्यमथागन्धैरङ्गेषु तेऽहं प्रकरोमि चित्रम् | प्रसीद ‘चित्तेन विनायक त्वं ततः सुरक्तं रविमेव फाले ॥३९॥

घृतेन वै कुङ्कुमन रक्तान्सुतण्डुलान्स्ते परिकल्पयामि । फाले गणाध्यक्ष गृहाण पाहि भक्तान्सुभक्तिप्रिय दीनबन्धो || 40 ||

गृहाण भो चम्पकमालतीनि जलपङ्कजानि स्थलपङ्कजानि । चिसेन दत्तानि च मल्लिकानि पुष्पाणि नानाविधवृक्षजानि || 41 ||

पुष्पोपरि त्वं मनसा गृहाण हेरम्ब मन्दारशमीदलानि । मया सुचित्तेन च कल्पितानि ह्यपारकाणि प्रणवाकृते तु ॥ 42 ॥

दूर्वा मनसा प्रदत्तस्त्रिपञ्चपत्रैर्युतकांश्च स्निग्धान् । ग्रहण विश्व सङ्ख्या त्वं हीनांश्च सर्वोपरि वक्रतुण्ड ॥४३॥

दशाङ्गभूतं मनसा मया ते धूपं प्रदत्तं गणराज दुण्ठे । गृहाण सौरभ्यकरं परेश सिद्ध्या च बुद्ध्या सह भक्तपाल ॥४४॥

दीपं सुवर्त्य युतमादरात्ते दत्तं मया मानसकं गणेश । गृहाण, नानाविधजं घृतादितैलादिसम्भूतममोघदृष्टे ||45 ||

भोज्यं तु लेां गणराज पेयं चोष्यं च नानाविधषडूसाढ्यम् । गृहाण नैवेद्यमतो मया ते सुकल्पितं पुष्टिपते महात्मन ॥४६॥

सुवासितं भोजनमध्यभागे जलं मया दत्तमयो गृहाण | कमण्डलुस्थं मनसा गणेश पिवस्व विश्वादिकतृप्तिकारिन् || 47 ||

करोद्वर्तनकं गृहाण सौगन्ध्ययुक्तं मुखमार्जनाय । वासितेनैव सुतीर्थजेन सुकल्पितं नाथ गृहाण दुण्ठे ॥ 48 ॥

नस्तथाचम्य सुवासितं च दत्तं मया तीर्थजलं पिबस्व । कल्य विघ्नेश ततः परं ते संप्रोब्छन हस्तमुखे करोमि ॥ ४९ ॥

द्राक्षादिरम्भाफल चूतकानि खार्जूरकार्कन्धुकदाडिमानि । खादयुक्तानि मया प्रकल्प्य गृहाण दत्तानि फलानि दुण्ठे ॥ ५० ॥

करादिकं ते संक्षालयेऽहं मनसा गणेश । सितं तोयमथो पिवस्व मया प्रदत्तं मनसा परेश ॥५१॥

अष्टाङ्गयुक्तं ‘ गणनाथ दत्तं ताम्बूलकं ते मनसा मया वै । गृहाण विघ्नेश्वर भावयुक्तं सदासकृत्तुण्डविशोधनार्थम् || 52 ||

ततो मया कल्पितके गणेश महासने रत्नसुवर्णयुक्ते । मन्दारकूर्पासकयुक्तवस्त्रैरन सच्छादित के प्रसीद || 53 ||

ततस्त्वदीयावरणं परेश सम्पूजयेऽहं मनसा यथावत् । नानोपचारैः परमप्रियैस्तु त्वत्प्रीतिकामार्थमनाथबन्धो || 54 ||

गृहाण लम्बोदर दक्षिणां ते ह्यसङ्कयभूतां मनसा प्रदत्ताम् । सौवर्णमुद्रादिक मुख्यभावां पाहि प्रभो विश्वमिदं गणेश || 55 ||

राजोपचार विविधान्गृहाण हस्त्यश्व छलादिकमादराद्वै । चित्तेन दत्तान् गणनाथ दुण्ठे ह्यपारसङ्ख्यान् स्थिरजङ्गमांस्ते ॥ ५६ ॥

दानाय नानाविधरूपकांस्ते गृहाण दत्तान्मनसा मया वै पदार्थभूतान् स्थिरजगमांश्च हेरम्ब मां तारय मोहभावात् ॥५७ ||

मन्दारपुष्पाणि शमीदलानि दूर्वाङ्कुरांस्ते मनसा ददामि । हेरम्ब लम्बोदर दीनपाल गृहाण भक्तं कुरु मां पदे ते || 58 ||

ततो हरिद्रामबिरं गुलालं सिन्दूरकं ते परिकल्पर्यामि । सुवासितं वस्तु सुवासभूतैर्गृहाण ब्रह्मेश्वर शोभनार्थम् ततः शुकाद्याः || 59 ||

शिवविष्णुमुख्यां इन्द्रादयः शेषमुखास्तथान्ये । मुनीन्द्रकाः सेवकभावयुक्ताः सभासनस्थं प्रणमन्ति दुण्ढिम् ॥६० ||

वामाङ्गके शक्तियुता गणेशं सिद्धिस्तु नानाविधसिद्धिभिस्तम् । अत्यन्तभावेन सुसेवते तु मायास्वरूपा परमार्थभूता || 61 ||

गणेश्वरं दक्षिणभाग संस्था बुद्धिः कलाभिश्व सुबोधिकाभिः । विद्याभिरेवं भजते परेश मायासु साङ्खयप्रदचित्तरूपाः ॥६२॥

प्रमोदमोदादय एव पृष्ठे गणेश्वरं भावयुता भजन्ते । भक्तेश्वरा मुद्गलशम्भुमुख्याः शुकादयस्तं स्म पुरो भजन्ते ॥ ६३ ॥

गन्धर्वमुख्या मधुरं जगुश्च गणेश गीतं विविधस्वरूपम् ।नृत्यं कलायुक्तमथो पुरस्ताञ्चक्रुस्तथा ह्यप्सरसो विचित्रम् ॥६४॥

इत्यादिनानाविधभावयुक्तः संसेवितं विघ्नपतिं भजामि | चित्तेन बुध्वा तु निरञ्जनं वै करोमि नानाविधदीपयुक्तम् ॥ ६५ ॥

चतुर्भुजं पाशधरं गणेशं तथाङ्कुशं दन्तयुतं तमेवम् । त्रिनेत्रयुक्तं स्वभयङ्करं तं महोदरं चैकरदं गजास्यम् || 66 ||

सपी गजकर्णधारं विभूतिभिः सेवितपादपद्मम् । ध्याये गणेश विविधप्रकारैः सुपूजितं शक्तियुतं परेशम् || 67 ||

ततो जपं वै मनसा करोमि स्वमूलमन्त्रस्य विधानयुक्तम् । असङ्खयभूतं गणराज हस्ते समर्पयाम्येव गृहाण दुण्ढे ॥६८॥

आरात्रिकां कर्पूरकादिभूतामपारदीपां प्रकरोमि पूर्णाम् । चित्तेन लम्बोदर तां गृहाण ह्यज्ञानध्वान्ताघहरां निजानाम् ॥ ६९ ॥

वेदेषु वैश्वरकैः सुमन्त्रैः सुमन्त्रितं पुष्पदलं प्रभूतम् । द्वाण चित्तेन मया प्रदत्तमपारवृत्त्या त्वथ मन्त्रपुष्पम् || 70 ||

अपारवृत्त्या स्तुतिमेकदन्त ग्रहाण चित्तेन कृतां गणेश । युक्तां श्रुतिस्मार्तभवैः पुराणैः सर्वैः परेशाधिपते मया ते ॥ ७१ ॥

प्रदक्षिणा मानस कल्पितास्ता गृहाण लम्बोदर भावयुक्ताः । सङ्ख्या विहीना विविधस्वरूपा भक्तान्सदा रक्ष भवार्णवाद्वै ॥ ७२ ॥

नतिं ततो विघ्नपते गृहाण साष्टाङ्गकाद्यां विविधखरूपाम् । सङ्ख्याविहीनां मनसा कृतां ते सिद्ध्या च बुद्ध्या परिपालयाशु || 73 ||

न्यूनातिरिक्तं तु मया कृतं चेत्तदर्थमन्ते मनसा गृहाण | दूर्वाङ्कुरान्निपते प्रदत्तान सम्पूर्णमेवं कुरु पूजनं मे || 74 ||

क्षमस्व विघ्नाधिपते मदीयान् सदापराधान विविधस्वरूपान् । भक्तिं मदीयां सफलां कुरुष्व सम्प्रार्थयेऽहं मनसा गणेश || 75 ||

ततः प्रसन्नेन गजाननेन दत्तं प्रसादं शिरसाभिवन्द्य | स्वमस्तके तं परिधारयामि चित्तेन विघ्नेश्वरमानतोऽस्मि || 76 ||

उत्थाय विघ्नेश्वर एव तस्माद्वनुस्ततस्त्वन्तरधानशक्त्या । शिवादयस्तं प्रणिपत्य सर्वे गताः सुचित्तेन च चिन्तयामि ||७७ ||

सर्वान्नमस्कृत्य ततोऽहमेव भजामि चित्तेन गणाधिपं तम् । स्वस्थानमागत्य महानुभावैर्भक्तगणेशस्य च खेलयामि || 78 ||

एवं त्रिकालेषु गणाधिपं तं चित्तेन नित्यं परिपूजयामि । तेनैव तुष्टः प्रददातु भावं विश्वेश्वरो भक्तिमयं तु मह्यम् ॥ ७९ ॥

गणेशपादोदकपानकं च उच्छिष्टगन्धस्य सुलेपनं तु । निर्माल्य सन्धारणकं सुभोज्यं लम्बोदरस्यास्तु हि भुक्तशेषम् || 80 ||

यं यं करोम्येव तदेव दीक्षागणेश्वरस्यास्तु सदा गणेश । प्रसीद नित्यं तव पादभक्तं कुरुष्व मां ब्रह्मपते दयालो ॥८१॥

ततस्तु शय्यां परिकल्पयामि मन्दारकूर्पासक वस्त्रयुक्ताम् । सुवासपुष्पादिभिरर्चितां ते गृहाण निद्रां कुरु विघ्नराज || 82 ||

सिद्ध्या च बुद्ध्या सहितं गणेशं सुनिद्रितं वीक्ष्य तथाहमेव । गत्वा स्ववासं च करोमि निद्रां ध्यात्वा हृदि ब्रह्मपतिं तदीयः || 83 ||

एतादृशं सौख्यममोघशक्ते देहि प्रभो मानसजं गणेश । मह्यं च तेनैव कृतार्थरूपो भवामि भक्तिरसलालसोऽहम् || 84 ||

गार्ग्य उवाच

एवं नित्यं महाराज गृत्समदो महायशाः । चकार मानसीं पूजां योगीन्द्राणां गुरुः स्वयम् || 85 ||

य एतां मानसीं पूजां करिष्यति नरोत्तमः । पठिष्यति सदा सोऽपि गाणपत्यो भविष्यति || 86 ||

श्रावयिष्यति यो मर्त्यः श्रोष्यते भावसंयुतः । सक्रमेण महीपाल ब्रह्मभूतो भविष्यति || 87 ||

यद्यदिच्छति तत्तद्वै सफलं तस्य जायते । अन्ते स्वानन्दगः सोऽपि योगिवन्यो भविष्यति || 88 ||

॥ इति श्रीमदान्त्ये मौद्गल्ये मानसपूजा समाप्ता ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *