ketu stotra

WhatsApp Image 2022-04-29 at 3.00.27 PM
ketu stotra

श्री केतु स्तोत्रम्

विनियोग=अस्यश्रीकेतुपश्चविंशतिनामस्तोत्रस्य मधुपछन्द: ऋषि: गायत्रीछन्दोः केतुर्देवता केतुप्रीत्यर्थे पाठे विनियोगः ।

केतुः कालः कलयिता धूम्रकेतुविवर्णकः । लोककेतु महाकेतुः सर्वकेतुर्भयप्रदः ॥

रौद्रो रुद्रप्रियो रुदः क्रूरकर्मा सुगन्धधृक् । पलाश – धूम – संकाशश्चित्र यज्ञोपवीतधृकः ॥

तारागणविमर्दी जैमिनेयो ग्रहाधिपः । च पंचविंशति नामानि केतोर्यः सततं पठेत् ॥

तस्य नश्यन्ति बाधाश्च सर्वाः केतुप्रसीदतः । धनधान्यपशूनां च भवेद्वृद्धिर्न संशयः ॥

इति श्री केतु स्तोत्रम् सम्पूर्णम् ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *